close

隨求大護明王大心陀羅尼

 

Namo buddhāya, namo dharmāya, nama saghāya, namo bhāgavate śākyamunaye mahā kārunikāya tathāgatāyā rhate samyaksabuddhāya. Nama saptabhya samyaksabuddhebhya.

 

Esām namasktvā, buddha śasana vddhaye ahamidānyāṃ sapravaka me, sarva satvā nukapayā imāṃ vidyām mahā tejī mahā malla parākrama yesya bhāṣita mātrāya vajrāsana manīṣi, bhigraha sarve vināyaka ścāva tatkaa vilaya gata.

 

Tadyathā: giri giri girii, giri vati gua vati, ākāra vati ākāra śuddhe, pāpa vigate, ākāśe gagana tale, ākāśa vicārii, jvalitā śire mai muktikha, cittabodhi dhare, sukeśe suvaktre sunetre, suvara mauli, atīte anatpani managate pratyutpani.

Nama sarve ṣāṃ buddhānāṃ, jvalita tejā, sabuddhe subuddhe, bhagavati surakai sukame suprabhe sudame sudate care, bhagavati bhadra vati bhadre subhadre vimale jaya bhadre, pracaṇḍa caṇḍi vajracaṇḍi mahā caṇḍi, gauri gandhāri ceri, caṇḍali mātagi pukasi śavari dramiṇḍi raudrini sarvārtha sādhane, hana hana sarva śatrūnāṃ, daha daha sarva duṣṭanām, preta piśāca, ḍākinīnām manuyā manuyanāṃpaca paca hdaya vidhvasaya jīvita sarva duṣṭa grahānāṃ, nāśaya nāśaya sarva pāpa nime, bhagavati raka raka mām sarva satvāna ca.

Sarva bhayo padravebhya sarva duṣṭana bandha da, kuru sarva kilvia nāśani, mātanaṇḍi mānini cale, tii tiini tuai ghorai vīrai pravara samare, caṇḍri matagi vacasi sumuru pukasi śavari śakari draviṇḍi dahani pacani madani, sarala sarale saralabhe hīna madhyo tkṛṣṭa vidārii vidhārii, mahīli maho maho lini gaenigaa, pace vate vatini vate cakra vakini, jale cule śavari śamari śāvari, sarva vyadhi harai, coṇḍi coṇḍini nimi nimi nimim dhari, triloka jahani triloka lokakari traidhātuka vyavalokini, vajra prarśu pāśa khaga cakra triśūla cintāmani, mahāvidyā dhārai raka raka ma sarva satvānāṃ ca.

 

sarvatra sarva sthana gatasya sarva duṣṭa bhayebhay, sarva manuyā manuya bhayebhya, sarva vyādhibhya, vajre vajra vati vajrapāni dhare, hili hili, mili mili, cili cili, sili sili, Vara vara varade, sarvatra jaya labdhi svāhā. Pāpa vidārani sarva vyadhi harai svāhā. Sarvatra bhaya harai svāhā. Puṣṭi svāhā. Svastir bhavatu mama svāhā. śānti svāhā. Puṣṭi svāhā. Jayatu jaye jayavati jaya vipula vimale svāhā. sarva tathāgatā dhiṣṭana purti svāhā. o, bhuri bhuri vajravati tathāgata hdaya purai sadhārai bala bala jaya vidye hūṃ hūṃ pha pha svāhā.

arrow
arrow

    阿贊ㄉㄨㄞ 發表在 痞客邦 留言(0) 人氣()